Declension table of vīkṣita

Deva

MasculineSingularDualPlural
Nominativevīkṣitaḥ vīkṣitau vīkṣitāḥ
Vocativevīkṣita vīkṣitau vīkṣitāḥ
Accusativevīkṣitam vīkṣitau vīkṣitān
Instrumentalvīkṣitena vīkṣitābhyām vīkṣitaiḥ vīkṣitebhiḥ
Dativevīkṣitāya vīkṣitābhyām vīkṣitebhyaḥ
Ablativevīkṣitāt vīkṣitābhyām vīkṣitebhyaḥ
Genitivevīkṣitasya vīkṣitayoḥ vīkṣitānām
Locativevīkṣite vīkṣitayoḥ vīkṣiteṣu

Compound vīkṣita -

Adverb -vīkṣitam -vīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria