Declension table of vīci

Deva

MasculineSingularDualPlural
Nominativevīciḥ vīcī vīcayaḥ
Vocativevīce vīcī vīcayaḥ
Accusativevīcim vīcī vīcīn
Instrumentalvīcinā vīcibhyām vīcibhiḥ
Dativevīcaye vīcibhyām vīcibhyaḥ
Ablativevīceḥ vīcibhyām vīcibhyaḥ
Genitivevīceḥ vīcyoḥ vīcīnām
Locativevīcau vīcyoḥ vīciṣu

Compound vīci -

Adverb -vīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria