Declension table of vīṭī

Deva

FeminineSingularDualPlural
Nominativevīṭī vīṭyau vīṭyaḥ
Vocativevīṭi vīṭyau vīṭyaḥ
Accusativevīṭīm vīṭyau vīṭīḥ
Instrumentalvīṭyā vīṭībhyām vīṭībhiḥ
Dativevīṭyai vīṭībhyām vīṭībhyaḥ
Ablativevīṭyāḥ vīṭībhyām vīṭībhyaḥ
Genitivevīṭyāḥ vīṭyoḥ vīṭīnām
Locativevīṭyām vīṭyoḥ vīṭīṣu

Compound vīṭi - vīṭī -

Adverb -vīṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria