Declension table of vīṭamukha

Deva

NeuterSingularDualPlural
Nominativevīṭamukham vīṭamukhe vīṭamukhāni
Vocativevīṭamukha vīṭamukhe vīṭamukhāni
Accusativevīṭamukham vīṭamukhe vīṭamukhāni
Instrumentalvīṭamukhena vīṭamukhābhyām vīṭamukhaiḥ
Dativevīṭamukhāya vīṭamukhābhyām vīṭamukhebhyaḥ
Ablativevīṭamukhāt vīṭamukhābhyām vīṭamukhebhyaḥ
Genitivevīṭamukhasya vīṭamukhayoḥ vīṭamukhānām
Locativevīṭamukhe vīṭamukhayoḥ vīṭamukheṣu

Compound vīṭamukha -

Adverb -vīṭamukham -vīṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria