Declension table of vīṭā

Deva

FeminineSingularDualPlural
Nominativevīṭā vīṭe vīṭāḥ
Vocativevīṭe vīṭe vīṭāḥ
Accusativevīṭām vīṭe vīṭāḥ
Instrumentalvīṭayā vīṭābhyām vīṭābhiḥ
Dativevīṭāyai vīṭābhyām vīṭābhyaḥ
Ablativevīṭāyāḥ vīṭābhyām vīṭābhyaḥ
Genitivevīṭāyāḥ vīṭayoḥ vīṭānām
Locativevīṭāyām vīṭayoḥ vīṭāsu

Adverb -vīṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria