Declension table of vīṭa

Deva

MasculineSingularDualPlural
Nominativevīṭaḥ vīṭau vīṭāḥ
Vocativevīṭa vīṭau vīṭāḥ
Accusativevīṭam vīṭau vīṭān
Instrumentalvīṭena vīṭābhyām vīṭaiḥ vīṭebhiḥ
Dativevīṭāya vīṭābhyām vīṭebhyaḥ
Ablativevīṭāt vīṭābhyām vīṭebhyaḥ
Genitivevīṭasya vīṭayoḥ vīṭānām
Locativevīṭe vīṭayoḥ vīṭeṣu

Compound vīṭa -

Adverb -vīṭam -vīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria