Declension table of vīṇāḍamaruvādya

Deva

NeuterSingularDualPlural
Nominativevīṇāḍamaruvādyam vīṇāḍamaruvādye vīṇāḍamaruvādyāni
Vocativevīṇāḍamaruvādya vīṇāḍamaruvādye vīṇāḍamaruvādyāni
Accusativevīṇāḍamaruvādyam vīṇāḍamaruvādye vīṇāḍamaruvādyāni
Instrumentalvīṇāḍamaruvādyena vīṇāḍamaruvādyābhyām vīṇāḍamaruvādyaiḥ
Dativevīṇāḍamaruvādyāya vīṇāḍamaruvādyābhyām vīṇāḍamaruvādyebhyaḥ
Ablativevīṇāḍamaruvādyāt vīṇāḍamaruvādyābhyām vīṇāḍamaruvādyebhyaḥ
Genitivevīṇāḍamaruvādyasya vīṇāḍamaruvādyayoḥ vīṇāḍamaruvādyānām
Locativevīṇāḍamaruvādye vīṇāḍamaruvādyayoḥ vīṇāḍamaruvādyeṣu

Compound vīṇāḍamaruvādya -

Adverb -vīṇāḍamaruvādyam -vīṇāḍamaruvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria