Declension table of vihvalita

Deva

NeuterSingularDualPlural
Nominativevihvalitam vihvalite vihvalitāni
Vocativevihvalita vihvalite vihvalitāni
Accusativevihvalitam vihvalite vihvalitāni
Instrumentalvihvalitena vihvalitābhyām vihvalitaiḥ
Dativevihvalitāya vihvalitābhyām vihvalitebhyaḥ
Ablativevihvalitāt vihvalitābhyām vihvalitebhyaḥ
Genitivevihvalitasya vihvalitayoḥ vihvalitānām
Locativevihvalite vihvalitayoḥ vihvaliteṣu

Compound vihvalita -

Adverb -vihvalitam -vihvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria