Declension table of vihvalita

Deva

MasculineSingularDualPlural
Nominativevihvalitaḥ vihvalitau vihvalitāḥ
Vocativevihvalita vihvalitau vihvalitāḥ
Accusativevihvalitam vihvalitau vihvalitān
Instrumentalvihvalitena vihvalitābhyām vihvalitaiḥ vihvalitebhiḥ
Dativevihvalitāya vihvalitābhyām vihvalitebhyaḥ
Ablativevihvalitāt vihvalitābhyām vihvalitebhyaḥ
Genitivevihvalitasya vihvalitayoḥ vihvalitānām
Locativevihvalite vihvalitayoḥ vihvaliteṣu

Compound vihvalita -

Adverb -vihvalitam -vihvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria