Declension table of vihitapratijña

Deva

NeuterSingularDualPlural
Nominativevihitapratijñam vihitapratijñe vihitapratijñāni
Vocativevihitapratijña vihitapratijñe vihitapratijñāni
Accusativevihitapratijñam vihitapratijñe vihitapratijñāni
Instrumentalvihitapratijñena vihitapratijñābhyām vihitapratijñaiḥ
Dativevihitapratijñāya vihitapratijñābhyām vihitapratijñebhyaḥ
Ablativevihitapratijñāt vihitapratijñābhyām vihitapratijñebhyaḥ
Genitivevihitapratijñasya vihitapratijñayoḥ vihitapratijñānām
Locativevihitapratijñe vihitapratijñayoḥ vihitapratijñeṣu

Compound vihitapratijña -

Adverb -vihitapratijñam -vihitapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria