सुबन्तावली विहितप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाविहितप्रतिज्ञः विहितप्रतिज्ञौ विहितप्रतिज्ञाः
सम्बोधनम्विहितप्रतिज्ञ विहितप्रतिज्ञौ विहितप्रतिज्ञाः
द्वितीयाविहितप्रतिज्ञम् विहितप्रतिज्ञौ विहितप्रतिज्ञान्
तृतीयाविहितप्रतिज्ञेन विहितप्रतिज्ञाभ्याम् विहितप्रतिज्ञैः विहितप्रतिज्ञेभिः
चतुर्थीविहितप्रतिज्ञाय विहितप्रतिज्ञाभ्याम् विहितप्रतिज्ञेभ्यः
पञ्चमीविहितप्रतिज्ञात् विहितप्रतिज्ञाभ्याम् विहितप्रतिज्ञेभ्यः
षष्ठीविहितप्रतिज्ञस्य विहितप्रतिज्ञयोः विहितप्रतिज्ञानाम्
सप्तमीविहितप्रतिज्ञे विहितप्रतिज्ञयोः विहितप्रतिज्ञेषु

समास विहितप्रतिज्ञ

अव्यय ॰विहितप्रतिज्ञम् ॰विहितप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria