Declension table of vihitapratiṣiddha

Deva

NeuterSingularDualPlural
Nominativevihitapratiṣiddham vihitapratiṣiddhe vihitapratiṣiddhāni
Vocativevihitapratiṣiddha vihitapratiṣiddhe vihitapratiṣiddhāni
Accusativevihitapratiṣiddham vihitapratiṣiddhe vihitapratiṣiddhāni
Instrumentalvihitapratiṣiddhena vihitapratiṣiddhābhyām vihitapratiṣiddhaiḥ
Dativevihitapratiṣiddhāya vihitapratiṣiddhābhyām vihitapratiṣiddhebhyaḥ
Ablativevihitapratiṣiddhāt vihitapratiṣiddhābhyām vihitapratiṣiddhebhyaḥ
Genitivevihitapratiṣiddhasya vihitapratiṣiddhayoḥ vihitapratiṣiddhānām
Locativevihitapratiṣiddhe vihitapratiṣiddhayoḥ vihitapratiṣiddheṣu

Compound vihitapratiṣiddha -

Adverb -vihitapratiṣiddham -vihitapratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria