Declension table of vihitapratiṣiddha

Deva

MasculineSingularDualPlural
Nominativevihitapratiṣiddhaḥ vihitapratiṣiddhau vihitapratiṣiddhāḥ
Vocativevihitapratiṣiddha vihitapratiṣiddhau vihitapratiṣiddhāḥ
Accusativevihitapratiṣiddham vihitapratiṣiddhau vihitapratiṣiddhān
Instrumentalvihitapratiṣiddhena vihitapratiṣiddhābhyām vihitapratiṣiddhaiḥ vihitapratiṣiddhebhiḥ
Dativevihitapratiṣiddhāya vihitapratiṣiddhābhyām vihitapratiṣiddhebhyaḥ
Ablativevihitapratiṣiddhāt vihitapratiṣiddhābhyām vihitapratiṣiddhebhyaḥ
Genitivevihitapratiṣiddhasya vihitapratiṣiddhayoḥ vihitapratiṣiddhānām
Locativevihitapratiṣiddhe vihitapratiṣiddhayoḥ vihitapratiṣiddheṣu

Compound vihitapratiṣiddha -

Adverb -vihitapratiṣiddham -vihitapratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria