Declension table of vihīnatā

Deva

FeminineSingularDualPlural
Nominativevihīnatā vihīnate vihīnatāḥ
Vocativevihīnate vihīnate vihīnatāḥ
Accusativevihīnatām vihīnate vihīnatāḥ
Instrumentalvihīnatayā vihīnatābhyām vihīnatābhiḥ
Dativevihīnatāyai vihīnatābhyām vihīnatābhyaḥ
Ablativevihīnatāyāḥ vihīnatābhyām vihīnatābhyaḥ
Genitivevihīnatāyāḥ vihīnatayoḥ vihīnatānām
Locativevihīnatāyām vihīnatayoḥ vihīnatāsu

Adverb -vihīnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria