Declension table of vihavya

Deva

MasculineSingularDualPlural
Nominativevihavyaḥ vihavyau vihavyāḥ
Vocativevihavya vihavyau vihavyāḥ
Accusativevihavyam vihavyau vihavyān
Instrumentalvihavyena vihavyābhyām vihavyaiḥ vihavyebhiḥ
Dativevihavyāya vihavyābhyām vihavyebhyaḥ
Ablativevihavyāt vihavyābhyām vihavyebhyaḥ
Genitivevihavyasya vihavyayoḥ vihavyānām
Locativevihavye vihavyayoḥ vihavyeṣu

Compound vihavya -

Adverb -vihavyam -vihavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria