Declension table of vihata

Deva

MasculineSingularDualPlural
Nominativevihataḥ vihatau vihatāḥ
Vocativevihata vihatau vihatāḥ
Accusativevihatam vihatau vihatān
Instrumentalvihatena vihatābhyām vihataiḥ vihatebhiḥ
Dativevihatāya vihatābhyām vihatebhyaḥ
Ablativevihatāt vihatābhyām vihatebhyaḥ
Genitivevihatasya vihatayoḥ vihatānām
Locativevihate vihatayoḥ vihateṣu

Compound vihata -

Adverb -vihatam -vihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria