Declension table of vihasita

Deva

NeuterSingularDualPlural
Nominativevihasitam vihasite vihasitāni
Vocativevihasita vihasite vihasitāni
Accusativevihasitam vihasite vihasitāni
Instrumentalvihasitena vihasitābhyām vihasitaiḥ
Dativevihasitāya vihasitābhyām vihasitebhyaḥ
Ablativevihasitāt vihasitābhyām vihasitebhyaḥ
Genitivevihasitasya vihasitayoḥ vihasitānām
Locativevihasite vihasitayoḥ vihasiteṣu

Compound vihasita -

Adverb -vihasitam -vihasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria