Declension table of vihaga

Deva

MasculineSingularDualPlural
Nominativevihagaḥ vihagau vihagāḥ
Vocativevihaga vihagau vihagāḥ
Accusativevihagam vihagau vihagān
Instrumentalvihagena vihagābhyām vihagaiḥ vihagebhiḥ
Dativevihagāya vihagābhyām vihagebhyaḥ
Ablativevihagāt vihagābhyām vihagebhyaḥ
Genitivevihagasya vihagayoḥ vihagānām
Locativevihage vihagayoḥ vihageṣu

Compound vihaga -

Adverb -vihagam -vihagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria