Declension table of vihāriṇī

Deva

FeminineSingularDualPlural
Nominativevihāriṇī vihāriṇyau vihāriṇyaḥ
Vocativevihāriṇi vihāriṇyau vihāriṇyaḥ
Accusativevihāriṇīm vihāriṇyau vihāriṇīḥ
Instrumentalvihāriṇyā vihāriṇībhyām vihāriṇībhiḥ
Dativevihāriṇyai vihāriṇībhyām vihāriṇībhyaḥ
Ablativevihāriṇyāḥ vihāriṇībhyām vihāriṇībhyaḥ
Genitivevihāriṇyāḥ vihāriṇyoḥ vihāriṇīnām
Locativevihāriṇyām vihāriṇyoḥ vihāriṇīṣu

Compound vihāriṇi - vihāriṇī -

Adverb -vihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria