Declension table of vihārabhūmi

Deva

FeminineSingularDualPlural
Nominativevihārabhūmiḥ vihārabhūmī vihārabhūmayaḥ
Vocativevihārabhūme vihārabhūmī vihārabhūmayaḥ
Accusativevihārabhūmim vihārabhūmī vihārabhūmīḥ
Instrumentalvihārabhūmyā vihārabhūmibhyām vihārabhūmibhiḥ
Dativevihārabhūmyai vihārabhūmaye vihārabhūmibhyām vihārabhūmibhyaḥ
Ablativevihārabhūmyāḥ vihārabhūmeḥ vihārabhūmibhyām vihārabhūmibhyaḥ
Genitivevihārabhūmyāḥ vihārabhūmeḥ vihārabhūmyoḥ vihārabhūmīṇām
Locativevihārabhūmyām vihārabhūmau vihārabhūmyoḥ vihārabhūmiṣu

Compound vihārabhūmi -

Adverb -vihārabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria