Declension table of vihṛta

Deva

NeuterSingularDualPlural
Nominativevihṛtam vihṛte vihṛtāni
Vocativevihṛta vihṛte vihṛtāni
Accusativevihṛtam vihṛte vihṛtāni
Instrumentalvihṛtena vihṛtābhyām vihṛtaiḥ
Dativevihṛtāya vihṛtābhyām vihṛtebhyaḥ
Ablativevihṛtāt vihṛtābhyām vihṛtebhyaḥ
Genitivevihṛtasya vihṛtayoḥ vihṛtānām
Locativevihṛte vihṛtayoḥ vihṛteṣu

Compound vihṛta -

Adverb -vihṛtam -vihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria