Declension table of vihṛta

Deva

MasculineSingularDualPlural
Nominativevihṛtaḥ vihṛtau vihṛtāḥ
Vocativevihṛta vihṛtau vihṛtāḥ
Accusativevihṛtam vihṛtau vihṛtān
Instrumentalvihṛtena vihṛtābhyām vihṛtaiḥ vihṛtebhiḥ
Dativevihṛtāya vihṛtābhyām vihṛtebhyaḥ
Ablativevihṛtāt vihṛtābhyām vihṛtebhyaḥ
Genitivevihṛtasya vihṛtayoḥ vihṛtānām
Locativevihṛte vihṛtayoḥ vihṛteṣu

Compound vihṛta -

Adverb -vihṛtam -vihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria