Declension table of vidyutkanda

Deva

MasculineSingularDualPlural
Nominativevidyutkandaḥ vidyutkandau vidyutkandāḥ
Vocativevidyutkanda vidyutkandau vidyutkandāḥ
Accusativevidyutkandam vidyutkandau vidyutkandān
Instrumentalvidyutkandena vidyutkandābhyām vidyutkandaiḥ vidyutkandebhiḥ
Dativevidyutkandāya vidyutkandābhyām vidyutkandebhyaḥ
Ablativevidyutkandāt vidyutkandābhyām vidyutkandebhyaḥ
Genitivevidyutkandasya vidyutkandayoḥ vidyutkandānām
Locativevidyutkande vidyutkandayoḥ vidyutkandeṣu

Compound vidyutkanda -

Adverb -vidyutkandam -vidyutkandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria