सुबन्तावली विद्युत्कन्द

Roma

पुमान्एकद्विबहु
प्रथमाविद्युत्कन्दः विद्युत्कन्दौ विद्युत्कन्दाः
सम्बोधनम्विद्युत्कन्द विद्युत्कन्दौ विद्युत्कन्दाः
द्वितीयाविद्युत्कन्दम् विद्युत्कन्दौ विद्युत्कन्दान्
तृतीयाविद्युत्कन्देन विद्युत्कन्दाभ्याम् विद्युत्कन्दैः विद्युत्कन्देभिः
चतुर्थीविद्युत्कन्दाय विद्युत्कन्दाभ्याम् विद्युत्कन्देभ्यः
पञ्चमीविद्युत्कन्दात् विद्युत्कन्दाभ्याम् विद्युत्कन्देभ्यः
षष्ठीविद्युत्कन्दस्य विद्युत्कन्दयोः विद्युत्कन्दानाम्
सप्तमीविद्युत्कन्दे विद्युत्कन्दयोः विद्युत्कन्देषु

समास विद्युत्कन्द

अव्यय ॰विद्युत्कन्दम् ॰विद्युत्कन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria