Declension table of vidyuddūta

Deva

MasculineSingularDualPlural
Nominativevidyuddūtaḥ vidyuddūtau vidyuddūtāḥ
Vocativevidyuddūta vidyuddūtau vidyuddūtāḥ
Accusativevidyuddūtam vidyuddūtau vidyuddūtān
Instrumentalvidyuddūtena vidyuddūtābhyām vidyuddūtaiḥ vidyuddūtebhiḥ
Dativevidyuddūtāya vidyuddūtābhyām vidyuddūtebhyaḥ
Ablativevidyuddūtāt vidyuddūtābhyām vidyuddūtebhyaḥ
Genitivevidyuddūtasya vidyuddūtayoḥ vidyuddūtānām
Locativevidyuddūte vidyuddūtayoḥ vidyuddūteṣu

Compound vidyuddūta -

Adverb -vidyuddūtam -vidyuddūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria