सुबन्तावली विद्युद्दूत

Roma

पुमान्एकद्विबहु
प्रथमाविद्युद्दूतः विद्युद्दूतौ विद्युद्दूताः
सम्बोधनम्विद्युद्दूत विद्युद्दूतौ विद्युद्दूताः
द्वितीयाविद्युद्दूतम् विद्युद्दूतौ विद्युद्दूतान्
तृतीयाविद्युद्दूतेन विद्युद्दूताभ्याम् विद्युद्दूतैः विद्युद्दूतेभिः
चतुर्थीविद्युद्दूताय विद्युद्दूताभ्याम् विद्युद्दूतेभ्यः
पञ्चमीविद्युद्दूतात् विद्युद्दूताभ्याम् विद्युद्दूतेभ्यः
षष्ठीविद्युद्दूतस्य विद्युद्दूतयोः विद्युद्दूतानाम्
सप्तमीविद्युद्दूते विद्युद्दूतयोः विद्युद्दूतेषु

समास विद्युद्दूत

अव्यय ॰विद्युद्दूतम् ॰विद्युद्दूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria