Declension table of vidyāpravīṇa

Deva

MasculineSingularDualPlural
Nominativevidyāpravīṇaḥ vidyāpravīṇau vidyāpravīṇāḥ
Vocativevidyāpravīṇa vidyāpravīṇau vidyāpravīṇāḥ
Accusativevidyāpravīṇam vidyāpravīṇau vidyāpravīṇān
Instrumentalvidyāpravīṇena vidyāpravīṇābhyām vidyāpravīṇaiḥ vidyāpravīṇebhiḥ
Dativevidyāpravīṇāya vidyāpravīṇābhyām vidyāpravīṇebhyaḥ
Ablativevidyāpravīṇāt vidyāpravīṇābhyām vidyāpravīṇebhyaḥ
Genitivevidyāpravīṇasya vidyāpravīṇayoḥ vidyāpravīṇānām
Locativevidyāpravīṇe vidyāpravīṇayoḥ vidyāpravīṇeṣu

Compound vidyāpravīṇa -

Adverb -vidyāpravīṇam -vidyāpravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria