सुबन्तावली विद्याप्रवीण

Roma

पुमान्एकद्विबहु
प्रथमाविद्याप्रवीणः विद्याप्रवीणौ विद्याप्रवीणाः
सम्बोधनम्विद्याप्रवीण विद्याप्रवीणौ विद्याप्रवीणाः
द्वितीयाविद्याप्रवीणम् विद्याप्रवीणौ विद्याप्रवीणान्
तृतीयाविद्याप्रवीणेन विद्याप्रवीणाभ्याम् विद्याप्रवीणैः विद्याप्रवीणेभिः
चतुर्थीविद्याप्रवीणाय विद्याप्रवीणाभ्याम् विद्याप्रवीणेभ्यः
पञ्चमीविद्याप्रवीणात् विद्याप्रवीणाभ्याम् विद्याप्रवीणेभ्यः
षष्ठीविद्याप्रवीणस्य विद्याप्रवीणयोः विद्याप्रवीणानाम्
सप्तमीविद्याप्रवीणे विद्याप्रवीणयोः विद्याप्रवीणेषु

समास विद्याप्रवीण

अव्यय ॰विद्याप्रवीणम् ॰विद्याप्रवीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria