Declension table of vibuddha_1

Deva

NeuterSingularDualPlural
Nominativevibuddham vibuddhe vibuddhāni
Vocativevibuddha vibuddhe vibuddhāni
Accusativevibuddham vibuddhe vibuddhāni
Instrumentalvibuddhena vibuddhābhyām vibuddhaiḥ
Dativevibuddhāya vibuddhābhyām vibuddhebhyaḥ
Ablativevibuddhāt vibuddhābhyām vibuddhebhyaḥ
Genitivevibuddhasya vibuddhayoḥ vibuddhānām
Locativevibuddhe vibuddhayoḥ vibuddheṣu

Compound vibuddha -

Adverb -vibuddham -vibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria