Declension table of vibodha_2

Deva

MasculineSingularDualPlural
Nominativevibodhaḥ vibodhau vibodhāḥ
Vocativevibodha vibodhau vibodhāḥ
Accusativevibodham vibodhau vibodhān
Instrumentalvibodhena vibodhābhyām vibodhaiḥ vibodhebhiḥ
Dativevibodhāya vibodhābhyām vibodhebhyaḥ
Ablativevibodhāt vibodhābhyām vibodhebhyaḥ
Genitivevibodhasya vibodhayoḥ vibodhānām
Locativevibodhe vibodhayoḥ vibodheṣu

Compound vibodha -

Adverb -vibodham -vibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria