Declension table of vibhvan

Deva

NeuterSingularDualPlural
Nominativevibhva vibhvnī vibhvanī vibhvāni
Vocativevibhvan vibhva vibhvnī vibhvanī vibhvāni
Accusativevibhva vibhvnī vibhvanī vibhvāni
Instrumentalvibhvanā vibhvabhyām vibhvabhiḥ
Dativevibhvane vibhvabhyām vibhvabhyaḥ
Ablativevibhvanaḥ vibhvabhyām vibhvabhyaḥ
Genitivevibhvanaḥ vibhvanoḥ vibhvanām
Locativevibhvani vibhvanoḥ vibhvasu

Compound vibhva -

Adverb -vibhva -vibhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria