Declension table of vibhvan

Deva

MasculineSingularDualPlural
Nominativevibhvā vibhvānau vibhvānaḥ
Vocativevibhvan vibhvānau vibhvānaḥ
Accusativevibhvānam vibhvānau vibhvanaḥ
Instrumentalvibhvanā vibhvabhyām vibhvabhiḥ
Dativevibhvane vibhvabhyām vibhvabhyaḥ
Ablativevibhvanaḥ vibhvabhyām vibhvabhyaḥ
Genitivevibhvanaḥ vibhvanoḥ vibhvanām
Locativevibhvani vibhvanoḥ vibhvasu

Compound vibhva -

Adverb -vibhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria