Declension table of vibhūtimat

Deva

NeuterSingularDualPlural
Nominativevibhūtimat vibhūtimantī vibhūtimatī vibhūtimanti
Vocativevibhūtimat vibhūtimantī vibhūtimatī vibhūtimanti
Accusativevibhūtimat vibhūtimantī vibhūtimatī vibhūtimanti
Instrumentalvibhūtimatā vibhūtimadbhyām vibhūtimadbhiḥ
Dativevibhūtimate vibhūtimadbhyām vibhūtimadbhyaḥ
Ablativevibhūtimataḥ vibhūtimadbhyām vibhūtimadbhyaḥ
Genitivevibhūtimataḥ vibhūtimatoḥ vibhūtimatām
Locativevibhūtimati vibhūtimatoḥ vibhūtimatsu

Adverb -vibhūtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria