Declension table of vibhū_2

Deva

NeuterSingularDualPlural
Nominativevibhu vibhunī vibhūni
Vocativevibhu vibhunī vibhūni
Accusativevibhu vibhunī vibhūni
Instrumentalvibhunā vibhubhyām vibhubhiḥ
Dativevibhune vibhubhyām vibhubhyaḥ
Ablativevibhunaḥ vibhubhyām vibhubhyaḥ
Genitivevibhunaḥ vibhunoḥ vibhūnām
Locativevibhuni vibhunoḥ vibhuṣu

Compound vibhu -

Adverb -vibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria