Declension table of vibhrāntanayana

Deva

NeuterSingularDualPlural
Nominativevibhrāntanayanam vibhrāntanayane vibhrāntanayanāni
Vocativevibhrāntanayana vibhrāntanayane vibhrāntanayanāni
Accusativevibhrāntanayanam vibhrāntanayane vibhrāntanayanāni
Instrumentalvibhrāntanayanena vibhrāntanayanābhyām vibhrāntanayanaiḥ
Dativevibhrāntanayanāya vibhrāntanayanābhyām vibhrāntanayanebhyaḥ
Ablativevibhrāntanayanāt vibhrāntanayanābhyām vibhrāntanayanebhyaḥ
Genitivevibhrāntanayanasya vibhrāntanayanayoḥ vibhrāntanayanānām
Locativevibhrāntanayane vibhrāntanayanayoḥ vibhrāntanayaneṣu

Compound vibhrāntanayana -

Adverb -vibhrāntanayanam -vibhrāntanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria