Declension table of vibhrāntanayana

Deva

MasculineSingularDualPlural
Nominativevibhrāntanayanaḥ vibhrāntanayanau vibhrāntanayanāḥ
Vocativevibhrāntanayana vibhrāntanayanau vibhrāntanayanāḥ
Accusativevibhrāntanayanam vibhrāntanayanau vibhrāntanayanān
Instrumentalvibhrāntanayanena vibhrāntanayanābhyām vibhrāntanayanaiḥ
Dativevibhrāntanayanāya vibhrāntanayanābhyām vibhrāntanayanebhyaḥ
Ablativevibhrāntanayanāt vibhrāntanayanābhyām vibhrāntanayanebhyaḥ
Genitivevibhrāntanayanasya vibhrāntanayanayoḥ vibhrāntanayanānām
Locativevibhrāntanayane vibhrāntanayanayoḥ vibhrāntanayaneṣu

Compound vibhrāntanayana -

Adverb -vibhrāntanayanam -vibhrāntanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria