Declension table of vibhrāntamanas

Deva

FeminineSingularDualPlural
Nominativevibhrāntamanāḥ vibhrāntamanasau vibhrāntamanasaḥ
Vocativevibhrāntamanaḥ vibhrāntamanasau vibhrāntamanasaḥ
Accusativevibhrāntamanasam vibhrāntamanasau vibhrāntamanasaḥ
Instrumentalvibhrāntamanasā vibhrāntamanobhyām vibhrāntamanobhiḥ
Dativevibhrāntamanase vibhrāntamanobhyām vibhrāntamanobhyaḥ
Ablativevibhrāntamanasaḥ vibhrāntamanobhyām vibhrāntamanobhyaḥ
Genitivevibhrāntamanasaḥ vibhrāntamanasoḥ vibhrāntamanasām
Locativevibhrāntamanasi vibhrāntamanasoḥ vibhrāntamanaḥsu

Compound vibhrāntamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria