Declension table of vibhrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vibhrāntaḥ | vibhrāntau | vibhrāntāḥ |
Vocative | vibhrānta | vibhrāntau | vibhrāntāḥ |
Accusative | vibhrāntam | vibhrāntau | vibhrāntān |
Instrumental | vibhrāntena | vibhrāntābhyām | vibhrāntaiḥ |
Dative | vibhrāntāya | vibhrāntābhyām | vibhrāntebhyaḥ |
Ablative | vibhrāntāt | vibhrāntābhyām | vibhrāntebhyaḥ |
Genitive | vibhrāntasya | vibhrāntayoḥ | vibhrāntānām |
Locative | vibhrānte | vibhrāntayoḥ | vibhrānteṣu |