Declension table of vibhraṣṭa

Deva

NeuterSingularDualPlural
Nominativevibhraṣṭam vibhraṣṭe vibhraṣṭāni
Vocativevibhraṣṭa vibhraṣṭe vibhraṣṭāni
Accusativevibhraṣṭam vibhraṣṭe vibhraṣṭāni
Instrumentalvibhraṣṭena vibhraṣṭābhyām vibhraṣṭaiḥ
Dativevibhraṣṭāya vibhraṣṭābhyām vibhraṣṭebhyaḥ
Ablativevibhraṣṭāt vibhraṣṭābhyām vibhraṣṭebhyaḥ
Genitivevibhraṣṭasya vibhraṣṭayoḥ vibhraṣṭānām
Locativevibhraṣṭe vibhraṣṭayoḥ vibhraṣṭeṣu

Compound vibhraṣṭa -

Adverb -vibhraṣṭam -vibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria