Declension table of vibhraṃśitajñāna

Deva

MasculineSingularDualPlural
Nominativevibhraṃśitajñānaḥ vibhraṃśitajñānau vibhraṃśitajñānāḥ
Vocativevibhraṃśitajñāna vibhraṃśitajñānau vibhraṃśitajñānāḥ
Accusativevibhraṃśitajñānam vibhraṃśitajñānau vibhraṃśitajñānān
Instrumentalvibhraṃśitajñānena vibhraṃśitajñānābhyām vibhraṃśitajñānaiḥ
Dativevibhraṃśitajñānāya vibhraṃśitajñānābhyām vibhraṃśitajñānebhyaḥ
Ablativevibhraṃśitajñānāt vibhraṃśitajñānābhyām vibhraṃśitajñānebhyaḥ
Genitivevibhraṃśitajñānasya vibhraṃśitajñānayoḥ vibhraṃśitajñānānām
Locativevibhraṃśitajñāne vibhraṃśitajñānayoḥ vibhraṃśitajñāneṣu

Compound vibhraṃśitajñāna -

Adverb -vibhraṃśitajñānam -vibhraṃśitajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria