Declension table of vibhraṃśin

Deva

NeuterSingularDualPlural
Nominativevibhraṃśi vibhraṃśinī vibhraṃśīni
Vocativevibhraṃśin vibhraṃśi vibhraṃśinī vibhraṃśīni
Accusativevibhraṃśi vibhraṃśinī vibhraṃśīni
Instrumentalvibhraṃśinā vibhraṃśibhyām vibhraṃśibhiḥ
Dativevibhraṃśine vibhraṃśibhyām vibhraṃśibhyaḥ
Ablativevibhraṃśinaḥ vibhraṃśibhyām vibhraṃśibhyaḥ
Genitivevibhraṃśinaḥ vibhraṃśinoḥ vibhraṃśinām
Locativevibhraṃśini vibhraṃśinoḥ vibhraṃśiṣu

Compound vibhraṃśi -

Adverb -vibhraṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria