Declension table of vibhraṃśa

Deva

MasculineSingularDualPlural
Nominativevibhraṃśaḥ vibhraṃśau vibhraṃśāḥ
Vocativevibhraṃśa vibhraṃśau vibhraṃśāḥ
Accusativevibhraṃśam vibhraṃśau vibhraṃśān
Instrumentalvibhraṃśena vibhraṃśābhyām vibhraṃśaiḥ vibhraṃśebhiḥ
Dativevibhraṃśāya vibhraṃśābhyām vibhraṃśebhyaḥ
Ablativevibhraṃśāt vibhraṃśābhyām vibhraṃśebhyaḥ
Genitivevibhraṃśasya vibhraṃśayoḥ vibhraṃśānām
Locativevibhraṃśe vibhraṃśayoḥ vibhraṃśeṣu

Compound vibhraṃśa -

Adverb -vibhraṃśam -vibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria