Declension table of vibhinna

Deva

MasculineSingularDualPlural
Nominativevibhinnaḥ vibhinnau vibhinnāḥ
Vocativevibhinna vibhinnau vibhinnāḥ
Accusativevibhinnam vibhinnau vibhinnān
Instrumentalvibhinnena vibhinnābhyām vibhinnaiḥ
Dativevibhinnāya vibhinnābhyām vibhinnebhyaḥ
Ablativevibhinnāt vibhinnābhyām vibhinnebhyaḥ
Genitivevibhinnasya vibhinnayoḥ vibhinnānām
Locativevibhinne vibhinnayoḥ vibhinneṣu

Compound vibhinna -

Adverb -vibhinnam -vibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria