Declension table of vibhītakī

Deva

FeminineSingularDualPlural
Nominativevibhītakī vibhītakyau vibhītakyaḥ
Vocativevibhītaki vibhītakyau vibhītakyaḥ
Accusativevibhītakīm vibhītakyau vibhītakīḥ
Instrumentalvibhītakyā vibhītakībhyām vibhītakībhiḥ
Dativevibhītakyai vibhītakībhyām vibhītakībhyaḥ
Ablativevibhītakyāḥ vibhītakībhyām vibhītakībhyaḥ
Genitivevibhītakyāḥ vibhītakyoḥ vibhītakīnām
Locativevibhītakyām vibhītakyoḥ vibhītakīṣu

Compound vibhītaki - vibhītakī -

Adverb -vibhītaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria