Declension table of vibhītaka

Deva

NeuterSingularDualPlural
Nominativevibhītakam vibhītake vibhītakāni
Vocativevibhītaka vibhītake vibhītakāni
Accusativevibhītakam vibhītake vibhītakāni
Instrumentalvibhītakena vibhītakābhyām vibhītakaiḥ
Dativevibhītakāya vibhītakābhyām vibhītakebhyaḥ
Ablativevibhītakāt vibhītakābhyām vibhītakebhyaḥ
Genitivevibhītakasya vibhītakayoḥ vibhītakānām
Locativevibhītake vibhītakayoḥ vibhītakeṣu

Compound vibhītaka -

Adverb -vibhītakam -vibhītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria