Declension table of vibhīta_2

Deva

MasculineSingularDualPlural
Nominativevibhītaḥ vibhītau vibhītāḥ
Vocativevibhīta vibhītau vibhītāḥ
Accusativevibhītam vibhītau vibhītān
Instrumentalvibhītena vibhītābhyām vibhītaiḥ vibhītebhiḥ
Dativevibhītāya vibhītābhyām vibhītebhyaḥ
Ablativevibhītāt vibhītābhyām vibhītebhyaḥ
Genitivevibhītasya vibhītayoḥ vibhītānām
Locativevibhīte vibhītayoḥ vibhīteṣu

Compound vibhīta -

Adverb -vibhītam -vibhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria