Declension table of vibhīṣaṇa

Deva

NeuterSingularDualPlural
Nominativevibhīṣaṇam vibhīṣaṇe vibhīṣaṇāni
Vocativevibhīṣaṇa vibhīṣaṇe vibhīṣaṇāni
Accusativevibhīṣaṇam vibhīṣaṇe vibhīṣaṇāni
Instrumentalvibhīṣaṇena vibhīṣaṇābhyām vibhīṣaṇaiḥ
Dativevibhīṣaṇāya vibhīṣaṇābhyām vibhīṣaṇebhyaḥ
Ablativevibhīṣaṇāt vibhīṣaṇābhyām vibhīṣaṇebhyaḥ
Genitivevibhīṣaṇasya vibhīṣaṇayoḥ vibhīṣaṇānām
Locativevibhīṣaṇe vibhīṣaṇayoḥ vibhīṣaṇeṣu

Compound vibhīṣaṇa -

Adverb -vibhīṣaṇam -vibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria