Declension table of vibheda

Deva

MasculineSingularDualPlural
Nominativevibhedaḥ vibhedau vibhedāḥ
Vocativevibheda vibhedau vibhedāḥ
Accusativevibhedam vibhedau vibhedān
Instrumentalvibhedena vibhedābhyām vibhedaiḥ vibhedebhiḥ
Dativevibhedāya vibhedābhyām vibhedebhyaḥ
Ablativevibhedāt vibhedābhyām vibhedebhyaḥ
Genitivevibhedasya vibhedayoḥ vibhedānām
Locativevibhede vibhedayoḥ vibhedeṣu

Compound vibheda -

Adverb -vibhedam -vibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria