Declension table of vibhāvya

Deva

NeuterSingularDualPlural
Nominativevibhāvyam vibhāvye vibhāvyāni
Vocativevibhāvya vibhāvye vibhāvyāni
Accusativevibhāvyam vibhāvye vibhāvyāni
Instrumentalvibhāvyena vibhāvyābhyām vibhāvyaiḥ
Dativevibhāvyāya vibhāvyābhyām vibhāvyebhyaḥ
Ablativevibhāvyāt vibhāvyābhyām vibhāvyebhyaḥ
Genitivevibhāvyasya vibhāvyayoḥ vibhāvyānām
Locativevibhāvye vibhāvyayoḥ vibhāvyeṣu

Compound vibhāvya -

Adverb -vibhāvyam -vibhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria