Declension table of vibhāvya

Deva

MasculineSingularDualPlural
Nominativevibhāvyaḥ vibhāvyau vibhāvyāḥ
Vocativevibhāvya vibhāvyau vibhāvyāḥ
Accusativevibhāvyam vibhāvyau vibhāvyān
Instrumentalvibhāvyena vibhāvyābhyām vibhāvyaiḥ vibhāvyebhiḥ
Dativevibhāvyāya vibhāvyābhyām vibhāvyebhyaḥ
Ablativevibhāvyāt vibhāvyābhyām vibhāvyebhyaḥ
Genitivevibhāvyasya vibhāvyayoḥ vibhāvyānām
Locativevibhāvye vibhāvyayoḥ vibhāvyeṣu

Compound vibhāvya -

Adverb -vibhāvyam -vibhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria